________________
(४२.)
कुन्थतु । अकुन्यत् । चुकुन्थ । कुन्थ्यात् । कुन्थिता । कुन्थिध्यति । अकुन्थिष्यत् । अकुन्थीत् । पुन्थति । लुन्थति । मथुमन्थ्याद् । मथ्याद् । इति थान्ता धातवः । खादृ भक्षणे। खादति। खादेत्। खादतु । अखादत । चखाद । अखादीत् , अखदीत् । बद स्थैर्ये । बदति । बदेत् । बबाद, बेदतुः, बेदुः । बेदिथ । अबादीत्, अबदीत् । खद हिंसायाम् । गद व्यक्तायां वाचि । गदति । गदेत् । गदतु । अगदत् । जगाद । गद्यात् । गदिता । गदिष्यति ।
अगादीत् । अगदीत् । १. नेमादापतपदनदगदवपीवहीशमूचिग्यातिवाति
द्रातिप्सातिस्यतिहन्तिदेग्धौ । २ । ३ । ७९ । ङ्मेति माङ्मेङोर्ग्रहणम् । अदुरुपसर्गान्तःशब्दस्थाद् रघुवर्णात् परस्योपसर्गस्थस्य नेर्नकारस्य माङादौ परे णो भवति । प्रणिगदति । प्रण्यगदत् । प्रणिजगाद। प्रण्यगदीत् । रद विलेखने । खति । रदेत् । रदतु । अरदत् । रराद, रेदतुः, रेदुः । रेदिथ । अरादीत्, अरदीत् । णद श्विदा अव्यक्ते शब्दे । नदति । प्रणिनदति । नदेत् । ननाद नेदतुः नेदुः । अनादीत् अनदीत् । मित्करणं वर्तमाने क्तप्रत्ययार्थम् । क्ष्वेदति । चिक्ष्वेद । श्वेद्यात् । अक्ष्वेदीत् । अर्द गतियाचनयोः। अर्दति । अर्देत् । आनद । आदर्दीत् । नर्द गर्द गर्द शब्दे । नर्दति अणोपदेशत्वात् प्रनर्दति । णोपदेशस्य तु नर्दति प्रणर्दति । गर्दति । जगर्द । अगर्दीत् । तर्द