SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ (४१) ओणेत् । ओणतु । औणत् । ओणाञ्चकार । ओणाम्बभूव । ओणामास । ओण्यात् । ओणिता । अनियति । औणिष्यत् । औणीत् । शोण वर्णगत्योः । श्रोण श्लोण संघाते । पैण. गतिप्रेरणश्लेषणेषु । इति णान्ता धातवः । चितै सज्ञाने । चेतति । चेतेत् । चेततु । अचेतत् । चिंचेतं । चित्यात् । चंतिता । चेतिव्यति। अचेतिव्यत् । अचेतीत् । अत सातत्यगमर्ने। अतंति । अंतेत् । अतंतु । आतत् । आत, आततुः, आतुः । अत्यात् । अतिता। अतिष्यति । आतिष्यत् । आतीत् । च्युत आसेचने । च्योततिः। च्योतेत् । च्योततु । अध्योतत् । चुच्योत,'चुच्युततुः, चुच्युतुः । अच्युतत् , अच्युतताम् , अच्युतन् । अच्योतीत् अच्योतिष्टाम्, अच्योतिषुः । चुत चुतृ च्युत क्षरणे । चोतति । चुचोत । अचुतत् , अचोतीत् । अश्चोतीत् अश्चुतत् । अश्च्युतत्,अश्च्योतीत् । जुत भासने । जोतति । जोतेत् । जोततु । अजोतत् । - जुजोत । अजुतत् , अनोतीत् । अतु बन्धने । अन्तति । अन्तेत् । अन्ततु । आन्तत् । आनन्त। अन्त्यात् । अन्तिता । अन्तिव्यति। आन्तिव्यत् । आन्तीत् । कित निवासे । केतति । केतेत् । केततु। अकेतत् । चिकेत । अकेतीत् । ऋत घणागतिस्पर्धेषु । अर्तति । अतॆत् । अर्ततुन आर्तत् । आनर्त, आनर्ततुः, . आनतुः । ऋस्यात् । अतिताः। अतिष्यति । आतित्र्यत् । आर्तीत् । इति तान्ता धातवः । कुथु पृथु लुथु मथु मन्थं मान्य हिंसासक्लेशयोः । कुन्यति । कुन्थेत् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy