________________
(४०) चकटुः । अकाठीत्, अकठीत् । हठ बलात्कारे । उठ रुठ र उपघाते । पिठ हिंसासक्लेशयोः । पठति । पेठेत् । पेठतु । अपेठत । पिपेठ । अपेठीत् । शट कैतव । शठति । शशाठ शेठतुः शेटः । शेठिथ । अशाठीत् , अशठीत् । शुठ गतिप्रतिघाते । कुट लुट आलस्ये च । कुण्ठति । चुकुण्ठ । अकुण्ठीत् । शुद्ध शोषण । अठ रूठ गतौ । अठति । अंठत् । अठतु | आठ । अठ्यात् । अठिता । अठिष्यति । आठीत् । इति ठान्ता धातवः । पुड़ प्रमदने । पुण्डति । पुपुण्ड। अपुण्डीत् । मुडु खण्डने च । मड़ भूषायाम् । गड्डु वदनैकदेशे । शौड गर्ने । यौड़ सम्बन्धे । मेड म्लेड ोड़ उन्मादे। रोडगैड तोड अनादरे । कीड विहारे । क्रीडति। क्रीडेत् । क्रीडतु । अक्रीडन् । चिक्रीड । क्रीडिष्यति । अक्रीडिज्यत । तुड नोडने । हुड़ हड़ हड़ होड़ गतौ । ग्लोड पनियान । विद्ध आकाशे । अइ उद्यमे । लहविला । लद न, उन्लांता लडेत् । टडतु । अलडत् । ललाड, लेडतुः, ले डुः । लेडिथ । अलाडीत् , अलडी । । कडु मदे । कड्ड कार्कश्ये । अडु अभियोगे । चुड हावकरणे । इति डान्ता धातवः । अग रग वग व्रण वण मण भ्रूण मग धण ध्वण ध्रण कण क्वण चण शब्दे । अति । अण: । अणतु । आणत् । आण। आगीत । रणति । गण, रेणतुः, रेणुः । अराणीत् , अरणीत् । वति । ववाण, ववणतुः, ववणुः । अवाणीत , अवणीत् । चणति। चचाण, चेणतुः, चेणुः । चेणिथ । अचाणीत, अचणीत् । ओणू अपनयने । ओणति ।