________________
(३९)
शब्दे च । केटति । चिकेट । अकेटीत् । खटति । अखाटीत , अखटीत् । शेटति। जटति। झटति । जझाट । अझाटीत् , अझटीत् । पेटति । पिपेट । अपेटीत । भट भृतौ । भटति । बभाट । अभाटीत्, अभटीत् । तट उच्छ्राये । तति । तटेत् । अताटीत् , अतटीत् । खट काळे । णट नृत्तौ । नटति। ननाट। अनटीत् ,अनाटीत् । हट दीप्तौ । षट अवयवे । लुट विलोटने । लोटति । लोटेत् । लोटतु । अलोटत् । लुलोट । लुलोटिथ । अलोटीत् । चिट प्रैष्ये। विट शब्दे । हेट विबाधायाम् । हेटति । जिहेट । अहेटीत् । अट पट इट किट कट कटु कटै गतौ ऐदित्करणं क्त्वाक्तवत्वोरि निषेधार्थम् । अटति । अटेत् । अटतु । आटत् । आट, आटतुः, आटुः। आटिथ, आटथुः, आट । आट, आटिव, आटिम । अट्यात् । अटिता । अटिष्यति । आटिष्यत् । आटीत् । एटति ऐटीत । कुटु वैकल्ये । कुण्टति । चुकुण्ट । अकुण्टीत् । मुट प्रमर्दने । चुट चुटु अल्पीभावे । वटु विभाजने । रुटु लुटु स्तेये । स्फट स्फुट्ट विशरणे । स्फोटति । स्फोटेत् । पुस्फोट । अस्फुटत् , अस्फोटीत् । रट परिभाषणे । इति टान्ता धातवः । रठ परिभाषणे । रठति । रठेत् । अरठत् । रराठ रेठतुः । रेठिथ । अराठीत् । पठ व्यक्तायां वाचि । पठति । पपाठ, पेठतुः, पेठुः । पेठिथ । अपाठीत् अपठीत् । वठ स्थौल्ये वठति । ववाठ । वकठतुः, ववठुः । ववठिय । अवाठीत् , अवठीत् । मठ मद-निवासयोश्च । कठ कृच्छ्रजीवने । कठति । अकठत् । चकाठ, चकठतुः,