SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ (e) सजेत् । सजतु । असजत् । ससञ्ज । सज्यात् । सङ्का । सक्ष्यति । असक्ष्यत् । असाङ्गीत्, असाङ्काम् | असाङ्क्षुः असाङ्गीः । असाङ्गम् । असाङ्क । असाङ्गम् । असाङ्क्ष्व । असाक्ष्म । उपसर्गपूर्वात्त 'स्थासेनिसेधसिचसां द्वित्वेऽपि अभिषजति । अभिषषञ्ज । अभ्यषाङ्गीत् । इति जान्ता धातवः । कटे वर्षावर - णयोः । कटति । कटेत् । कटतु । अकटत् । चकाट । कट्यात् । कटिता । कटिष्यति । अकटिष्यत् । 9 न विजागृशसक्षण इम्येदितः । ४ । ३ । ४९ । श्विजागृशस्रक्षणां हकारमकारयकारान्तानामेदितश्च धातूनां परस्मैपदे सेटि सिचि वृद्धिर्न भवति । अकटीतू, अकटिष्टाम्, अकटिषुः । अकटीः, अकटिष्टम्, अकटिष्ट । अकटिषम्, अकटिष्व, अकटिष्म । शट रुजाविशरणगत्यवसादनेषु । शटति । शटेत् । शय्तु । अशयत् । शशाट । शेटतुः । शेटुः । शेटिथ । शय्याद् ॥ शटिता । शटिष्यति । अशटिष्यत् । अशाटीत्, अशटीत् । वढ वेष्टने । वटति । वटेत् । वटतु । अवटत् । ववाट । न शसददिवादिगुणिनः । ४ । १ । ३० । शसिदद्योर्वादीनां गुणिनां च धातूनामेकारो न भवति ॥ 'अनादेशादेरे कव्यञ्जनमध्येऽतः' इत्यस्यापवादः । ववटतुः, ववटुः ॥ वढ्यात् । वटिता । वटिष्यति । अवटिष्यत् । अवाटीत्, अवटीत् किट खिट उत्त्रासे । शिट षिट अनादरे । जट झट सङ्घाते । पित
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy