________________
(४५) नेपुः । जेपिथ । अनापीत , अनपीत् । चप सान्त्वने । चपति । चचाप, चेपतुः, चेयुः । चेपिथ। अचपीत् , अचापीत् । षप समवाये । सपति । ससाप, सेपतुः, सेपुः । असापीत् , असपीत् । सृप्लं गतौ सति । सपेत् । सर्पतु । असर्पत् । ससर्प, ससृपतुः, समृधः । ससर्पिथ, ससृपथुः । सृप्यात् । सप्र्ता 'स्पृशादिसृपो वा' सप्ता। सयंति, लप्स्यति । असय॑त् , अस्त्रप्स्यत् । अद्यतन्याम्
सृदिातादिषुष्यादेः परस्मै । ३।४।६४।
लदितां धुतादेः पुष्यादेश्च धातोः कर्तर्यद्यतन्यां परस्मैपदेऽङ् भवति । अस्पत् । अस्पताम् , असृपन् । अस्पः, असृपतम् , अस्पत । असृपम् , असृपाव, अस्पाम । चुप मन्दायाम् । चोपति । चुचोप, चुचुपतुः, चुचुपुः । अचोपीत् । तुप तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसायाम् । तोपति । तुतोप । अतोपीत् । तुम्पति । तुम्पेत् । तुम्पतु । अतुम्पत् । तुतुम्प, संयोगान्तत्वात तुतुम्पतुः, तुतुम्पुः ।
सकारजः शकारश्चेत् पाहवर्गस्तवर्गनः ।
नकारजावनुस्वारपञ्चमौ धुटि धातुषु ॥१॥ ___ इति नलोपे तुप्यात् । अतुम्पीत् । त्रोपति । तुत्रोप । अत्रोपीत । त्रुम्पति । तुत्रुम्प । इति पान्ता धातवः । तोफति । तुतोफ । अतोफीत् । तुम्फति । तुतुम्फ । अतुम्फीत् । त्रोफति । तुत्रोफ।