SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ( १२ ) agौत्वोः समासे । १ । २ । १७ । ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् । बिम्ब + ओष्ठ: - बिम्बोष्ठः, पक्षे बिम्बोष्ठः । स्थूल + ओतुः - स्थूलोतुः, पक्षे स्थूलौतुः । इति सन्धिप्रकरणम् । अथ प्रकृतिभावः । अदोमुमी । १ । २ । ३५ । अदशब्दसम्बन्धिनौ मुमी इत्येतावन्धी स्यातां स्त्ररे परे । अमुमुईचा, अमी अश्वाः। अदस इति किम् ? अमी + अत्र - अम्पत्र, अत्र अमिशब्दो रोगप्रतिपादकः । ईदुदेद्विवचनम् | १ | २ । ३४ । ईत उत् एत् इत्येवमन्तं द्विवचनान्तं स्वरे परेsसन्धि स्यात् । मुनी अत्र, भानू एतौ पचेते इमौ । मणी वेत्यादौ तु इवार्थकस्य वस्य प्रयोगः, न इवशब्दस्य । " चादिः स्वरोऽनाङ् । १ । २ । ३६ । आवर्जश्च । दिव्ययः स्वरः स्वरे परेsसन्धिः स्यात् । अ
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy