SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ (३४) ग्लुञ्चिष्यति । अग्लुञ्चिष्यत् । अङि अग्लुचत् अग्लुञ्चीत् । ग्रुचू ग्लुचू स्तेये । ग्रोचति । ग्रोचेत् । ग्रोचतु । अग्रोचत् । जुनोच । ग्रुच्यात् । प्रोचिता । ग्रोचिष्यति । अग्रोचिष्यत् । अग्रुचत् , अग्रोचीत् । म्लेच्छ अव्यक्तायां वाचि । म्लेच्छति । म्लेच्छेत् । म्लेच्छतु । अम्लेच्छत् । मम्लेच्छ । म्लेच्छ्यात् । म्लेच्छिता । म्लेच्छिश्यति । अम्लेच्छिष्यत् । अम्लेच्छीत् । लच्छ लाच्छु लक्षणे । लच्छति । लच्छेत् । लच्छतु । अलच्छत् । ललच्छ । लच्छ्यात् । लाञ्च्छति । लाञ्च्छेत् । लाञ्च्छतु । अलाञ्च्छत् । ललाञ्च्छ । अलाञ्च्छीत् । वाच्छु वाञ्च्छायाम् । वाञ्च्छति । वाञ्च्छेत् । वाञ्च्छतु । अवाञ्च्छत् । ववाञ्च्छ । वाच्छ्यात् । वामिच्छता । वाच्छिष्यति । अवाञ्च्छिष्यत् । अवाञ्च्छीत् । आछु आयामे। आञ्च्छति । आच्छेत् । आच्छतु । आञ्च्छत् । आच्छ, आच्छतुः, आञ्च्छुः । आन्छ्यात् । आच्छीत् । ह्रीच्छ लज्जायाम् । ह्रीच्छति । हीच्छेत् । ह्रीच्छतु । अहीच्छत् । निहीच्छ । अहीच्छीत् । मूर्छा मोहसमुच्छ्राययोः । मूर्च्छति । मूछेत् । मूर्च्छतु । अमूर्च्छत् । मुमूर्छ । मूर्ध्यात् । मूछिता । मूछिष्यति । अमूछिष्यत् । अमूर्चीत् । स्फूर्छा स्मूर्छा विस्मृतौ । युछ प्रमादे । युच्छति । युच्छेत् । युच्छतु । अयुच्छत् । युयुच्छ । युच्छ्यात् । युच्छिता । युच्छिष्यति । अयुच्छिष्यत् । अयुच्छीत् । इति छान्ता धातवः । धन धृजु ध्वज ध्वजु धन धनु वन व्रज पस्न गतौ । धर्मति । धर्जेत् । धर्नतु ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy