SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ (३६) अर्जत् । दधर्न । धज्यात् । धर्जिता । धर्मिष्यति। अधर्जिष्यत् । अधर्नीत् । धृञ्जति । धृजेत् ।' धृञ्जतु । अञ्जत् ।। धृञ्ज । ज्यात् । धृञ्जिता । धृञ्जिष्यति । अधृञ्जिष्यत् । अधञ्जीत् । ध्वजति । दध्वज । अध्वाजीत् अध्वजीत् । ध्वञ्जति । अध्वजीत् । ध्रजति । अध्रजीत् अध्राजीत् । ध्रञ्जति । अध्रञ्जीत् । वनति। बजतु । ववाज, ववजतुः, ववजुः । अवाजीत् अवजीत् । व्रजति । प्रजेत् । बनतु । अव्रजत् । वव्राज, वव्रजतुः, वव्रजुः । व्रज्यात् । अनिता । व्रजिष्यति । अवजिष्यत् । अद्यतन्यां 'व्यञ्जनादेर्वोपानत्ययातः' इति वा वृद्धौ प्राप्तायाम्- . __ वदव्रजलूः । ४।३।४८॥ वदवजोर्लकाररकारान्तयोश्च धातोरुपान्त्यस्याकारस्य परस्मैपदे -सेटि सिचि परे वृद्धिर्भवति । अव्राजीत् , अब्राजिष्टाम् , अब्राजिषुः । भवानीः, अव्राजिष्टम् , अव्राजिष्ट । अव्राजिषम्, अब्राजिष्य, भवाजिष्म । सज्जति । सज्जेत् । सज्जतु । असज्जत् । ससज । सन्ज्यात् । सज्जिता । सजिष्यति। असजिष्यत् । असज्जीत् । भज क्षेपणे च । अनति । अजेत् । अजतु । आजत् । अघक्यबलच्यजेवीं । ४ । ४।२। घञ्-क्यबलच्वर्जितेऽशिति विषये अजेर्वी इत्यादेशो भवति । अनुस्वारः इनिषेधार्थः । विवाय, विव्यतुः, विव्युः । विवयिव
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy