SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ (३३) आनर्चिमः | अर्ध्यात् । अर्चिताः । अतिष्यति । आर्चिष्यत् । , आर्चीत् । अन्चू गतौ । उदित्करणात् क्त्वाप्रत्यये इविकल्पः । अञ्चति । अञ्चेत्। अञ्चतु । आञ्चत् । आनञ्च, आनञ्चतुः, आनन्न्बुः । अच्यात् । अचिता । अचिष्यति । आचिष्यत् । आञ्चीत् । वञ्चू चञ्चू तञ्चूत्वल्चू, मञ्च मुञ्चू म्रुचू म्रुच् उलुचू ग्लुचू ग्लुन्चू षश्च गतौ । वञ्चति । वञ्चत् । वञ्चतु । अव: श्चत् । बवञ्च, वबञ्चतुः, काञ्चुः । वच्यात् । वञ्चिता । वञ्चिष्यति । : अवचिष्य । अक्ची ।। चञ्चति । तञ्चतिः । त्वञ्चति । मञ्चति । 1 C मुञ्चति । स्रुञ्चति । श्रोचति । म्रोचेत् । म्रोऋतु । अम्रोचत् । मुम्रोच । म्रुच्यात् । श्रोचिता । म्रोचिष्यति । अत्रोचिष्यत् । :: अद्यतन्याम् ऋदिच्छित्रस्तम्भूम्रचूम्लुचूगुचूग्लुचूग्लुञ्चूचो वा ।३ । ४ । ६५ ।। ऋदितो वातोः व्यादेश्च कर्तर्यद्यतन्यां परस्मैपदेऽङ् वा भवति । अम्रुचत् । अम्रोचीत् । म्लोचति । म्लोचेत् । म्लोचतु। भोचत् । मुम्लोच । स्टुच्यात् । म्लोचिता । म्लोचिष्यति । अम्लोचिष्यत् । अम्लुचत्, अम्लोचीत् । ग्लोचति । - ग्लोचेत् । ग्लोचतु। अग्लोचत् । नुग्लोच । स्यात् । ग्लोचिता । ग्लोचियति । आलोचिष्यत् । अग्लुक्त्, अम्लोबीत् । स्नुष्वति । बुधत् । तुग्छ । सात् । लुञ्चिताः । T 3 P
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy