SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ (३२) लय लघु शोषणे।शिवति । शिघेत् । शिङ्घतु । अशिङ्घत्। मङ्घति । लङ्घति । लघति । लघेत । लघतु । अलघत् । ललाघ, लेघतुः, लेघुः । लेघिय, लेघथुः, लेघ । ललाघ ललब, लेघिव, लेघिम । लध्यात् । लघिता। लघिष्यति । अलघिष्यत् । अलाघीत्, अलघीत । शुच शोके । शोचति । शोचेत् । शोचतु । अशोचत । शुशोच । शुच्यात । शोचिता। शोचिष्यति । अशोचिष्यत् । अशोचीत् । 'कुच शब्दतारे । 'क्रुञ्च गतौ' । क्रुञ्चति । चक्रञ्च । अक्रुञ्चीत् । क्रुच्यात । 'कुञ्च कौटिल्याल्पीभावयोः । 'न्च अपनयने अपनयनम्-केशादीनां दूरीकरणम् । लु-चति । लुञ्चेत् । लुब्चतु । अलुञ्चत् । लुलुब्च । इन्ध्यसंयोगात् परोक्षा किद्वत् । ४ । ३ । २१ ॥ इन्धिधातोरसंयोगान्ताच्च परा विद्भिन्ना परोक्षा किद्वद् भवति । लुटुम्चतुः, लुलुचुः । लुलुम्चिय । लुच्यात् । लुञ्चिता । लुश्चि.. ष्यति । अलुच्चिष्यत । अलुञ्चीत् । अर्च पूनायाम् । । अर्चति । अचेत् । अर्चतु । आर्चत् । परोक्षायाम् अनातो नश्वान्त ऋदायशौसंयोगस्य । ४।१।६९ । .. ऋदादेरश्नातेः संयोगान्तस्य च परोक्षायां द्वित्वे सति पूर्वस्यात्स्थानादन्यस्यास्य आ भवति, कृताकाराद् नोऽन्तश्च ।आनर्च, आनर्चतुः, आनषुः । आनर्चिथ, आनचथुः । आनर्च । आनर्चिव,
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy