SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ (३१) ईलामासिम । ईङ्ख्यात् । ईञ्जिता । ईतिष्यति । ऐतिष्यत्। ऐसीद् । 'वल्ग रगु लमु तगु गु श्लगु अगु वगु मगु स्वगु इगु उगु रिगु लिगु गतौ' । वल्गति । वल्गेत् । वल्गतु । अवल्गत् । ववल्ग । वल्ग्यात् । वलिगता । वलिंगष्यति । अवल्गिष्यत् । अवल्गीत् । रङ्गति । रङ्गेत् । रङ्गतु । अरङ्गत् । ररङ्ग । रङ्ग्यात् । रङ्गिता । रङ्गिष्यति । अरङ्गिष्यत्। अरङ्गीत । इङ्गति । इङ्गेत। इङ्गतु । ऐगत्। परोक्षायां गुरुनाम्यादित्वाद् इङ्गाञ्चकार, इङ्गाचक्रतुः, इङ्गाञ्चक्रुः । इङ्गाम्बभूव । इङ्गामास। इङ्ग्यात् । इङ्गिता। इगिष्यति । ऐङ्गिण्यत् । ऐगीत् । उङ्गति । उङ्गेत् । उङ्गतु। औङ्गत् । उङ्गाञ्चकार । उङ्गाम्बभूव । उङ्गामास । उड्यात् । उगिता । उङ्गिष्यति औगिष्यत् । औङ्गीत । अत्र सर्वत्र उदितत्वान्नोन्ते कृते नकारेस्य ' म्नां धुड्वर्गे' इति निमित्तस्यैवाऽन्त्यो भवति, केषांचिन्मतेऽनुस्वारोऽपि । तङ्गति । तङगेत् । दगातु । अतङ्गत् । ततङ्ग । तङ्ग्यात । तङ्गिता । तशित ध्यति । अतङ्गिष्यत् । अतङगीत् । 'त्वगु कम्पने चा। त्वङ्गति । अत्वङ्गत । तत्वङ्ग अत्वङ्गीत । 'युगु जुगु वुगु वर्नने। युङ्गति । युङ्गेत् । युङ्गतु । अयुङ्गत । युयुङग । युङ्ग्यात । युङ्गिता युङ्गिष्यति । अयुङ्गिष्यत् । अयुङ्गीत् । 'गग्य हसने' । गग्यति । गग्ध । अगग्धीत्। 'दघु पालने' । दङ्घति । दद्येत् । दयतु । अदचत् । ददव । दङ्ख्यात् । दविता । दयिष्यति । अदयिष्यत् । अदङ्घीत् । 'शिघु आघाणे' । 'मधु मण्डने।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy