SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ (३०) मलतु । अमङ्खत् । माङ्ख । मङ्ख्यात् । मङ्खिता। मङ्खिष्यति । अमङ्खिष्यत् । अमङ्खीन् । ईसति । ईवेत् । ईजतु । ऐसत् । परोक्षायाम्-ई+णव् इति स्थिते गुरुनाम्यादेरनृच्छ्रोः । ३ । ४।४८ । गुरुर्नामी आदियस्य तस्मादृच्छृणुवर्जाद् धातोः परस्याः परोक्षाया आम् भवति । आमन्ताच्च परे परोक्षान्ताः कृभ्वस्तयः प्रयुच्यन्ते । आमः कृगः।३।३।७५ । - आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिन कर्तर्यात्मनेपदं भवति । भवति च न भवतीत्यर्थः । आमः प्राक् धातुर्यदि परस्मैपदी तदाऽनुप्रयुज्यमानात् कृगः परस्मैपदं, यदि चात्मनेपदी तदाऽऽत्मनेपदं, ययुभयपदी तदोभयं भवतीत्यर्थः । ईङ्ख्+आम्+++णव् इति स्थिते 'ऋतोऽत् । इत्यत्त्वे 'कबर श्चम् । इति चत्वे वृद्धौ ईलाञ्चकार, ईटाञ्चक्रतुः, ईटाञ्चक्रुः । ईटाञ्चकर्थ, ईटाञ्चक्रथुः, ईटाञ्चक्र । ईलाञ्चकार, ईलाञ्चकर, ईलान्चकृव ईलाञ्चकम । मुव्यनुप्रयुज्यमाने ईलाम्बभूव, ईखाम्बभूवतुः, ईलाम्बभूवुः । ईङ्खाम्बभूविथ,ईङ्खाम्बभूवथुः, ईलाम्बभूव । ईलाम्बभूव, ईलाम्बभूविव, ईलाम्बभूविम । अस्यनुप्रयुज्यमाने-ईङ्खामास, ईलामासतुः ईलामासुः। ईवामासिथ, ईलामासथुः, ईलामास। ईलामास, ईङ्खामासिव,
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy