SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ (२८) अफक्कीत् । 'तक हसने' । तकति । तकेत् । तकतु । अतकत् । तताक । अनादेशादेरेकव्यञ्जनमध्येऽतः। ४।१।२४ ॥ अनादेशादियों धातुस्तत्सम्बन्धिनः स्वरस्यातोऽसहायव्यञ्जनमध्यगतस्य अविल्परोक्षायां सेटि थवि च परे एकारो भवति । तेकतुः । तेकुः । तेकिथ तेकथुः तेक । तताक, ततक तेकिन तेकिम । तक्यात् । तकिता । तकिष्यति। अतकिष्यत्। अद्यतन्याम् व्यञ्जनादेवोपान्त्यस्यातः । ४ । ३ । ४७ । . व्यञ्जनादेर्धातोरुपान्त्यस्यातः परस्मैपदे सेटि सिचि परे वृद्धिर्वा भवति । अताकीत् , अतकीत्, अतकिषुः । ' तक कृच्छ्रजीवने - - उदितः स्वरान्नोऽन्तः । ४।४। ९८ ।। उदितो धातोः स्वरात् परो नोऽन्तो भवति । तङ्कति । तङ्केत् । तङ्कतु । अतङ्कत् । ततङ्क, ततङ्कतुः, ततङ्कुः । तङ्क्याद् उदित्त्वाद् 'नो व्यञ्जनस्यानुदितः । इति लग्न भवति । तङ्किता । तङ्किष्यति । अतङ्किण्यत् । अतङ्कीत् । शुक गतौ' । शुकति । शुशोक शुशुकतुः शुशुकुः । अशोकीत् । 'बुक्क भषणे' बुक्कति । अबुक्कीत् । 'उखु राख लाख द्राख प्राखू शोषणालमर्थयोः'
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy