________________
(२७)
जग्लतुः, जग्लुः । ग्लायात्, ग्लेयात् । ग्लाता । ग्लास्यति । अग्लास्यत् । अग्लासीत् । 'म्लैं गात्रविनामे' । म्लायति । म्लायेत् । म्लायतु । अम्लायत् । मम्लौ । म्लायात्, म्लेयात् । म्लाता । म्लास्यति। अम्लास्यत् । अम्लासीत् । 'ौं न्यङ्करणे' । द्यायति । द्यायेत् । द्यायतु । अद्यायत् । दद्यौ । यायाद् घेयात् । याता । द्यास्यति । अद्याख्यत् । अद्यासीत् । एवं 'मैं स्वप्ने' । ' तृप्तौ । 'मैं हैं शब्दे'। कायति । कायेत् । कायतु । अक्रायत् । चकौ । कायात् । काता । कास्यति । अकास्यत् । अकासीत् । गायति । गायेत्। रायति । रायेत् । 'ष्टयें स्त्यै संघाते च प्रथमः षोपदेशः, द्वितीयस्स्वसोपदेशः । स्त्यायति । स्त्यायेत् । स्त्यायतु । अस्त्यायत् । तस्त्यौ । प्रष्टयायात्, प्रष्टयेयात् । प्रस्यायात्, प्रस्त्येयात् । ' मैं सैं क्षये'। क्षायति । क्षायेत् । क्षायतु | अक्षायत् । चक्षौ । क्षायात्, क्षेयात् । क्षाता । क्षास्यति । अक्षास्यत् । अक्षासीत् । एवं ' मैं पाके' । श्रायति । श्रायेत् । श्रायतु । अश्रायत् । शश्रौ । श्रायात्, श्रेयात् । श्राता । श्रास्यति । अश्रास्यत् । अश्रासीत् । वें ओवैं शोषणे पायति । पायेत् । पायतु | अपायत् । पपौ । देयत् । पाता । पास्यति । अपास्यत् । अपासीत् । वायति । वायेत् । वायतु । अवायत् । वषैौ । वायात् । वाता । वास्यति । अवास्यतु । अवासीत् । ' वेष्टने' | स्नायति । सस्नौ । अस्नासीत् । ' फुक्क 1 नीचैर्गतौ' । फक्कति । फक्केत् । फक्तु । अफक्कत् । पफक्क, पफ:, पफक्कुः । फक्क्यात | फक्किता । फक्किष्यति । अफक्विष्यत ।
1
1