SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ (२२) सवति । सवेत् । सवतु । असवत् । सुसाव । सूयात् । मोता। सोष्यति । असोष्यत् । अद्यतन्याम् धूग्मुस्तोः परस्मै । ४।४।८५ । __ एभ्यः परस्य परस्मैपदविषये सिंच आदिरिडू भवति। असावीत् , असाविष्टाम, असाविषुः। असावीः, असाविष्टम्, असाविष्ट । असाविषम्, असाविष्व, असाविष्म । 'स्मं चिन्तायाम्।-स्मरति । स्मरेत् । स्मरतु । अस्मरत् । परोक्षायां द्वित्वे ऋतोऽत् । ४ । १।३८ । द्वित्वे सति पूर्वस्य ऋकारस्यादित्यादेशो भवति । सस्मार । संयोगादृदर्तेः । ४।३।९। संयोगात् परो य ऋत् तदन्तस्यार्तेश्च धातोः परोक्षायां गुणो भवति । न तु कोपलक्षितायाम् । सस्मरतुः । सस्मरुः । ऋतः । ४।४। ७९। ऋदन्तात् तृन्नित्यानिटो विहितस्य थव आदिरिड् नः भवति । सस्मर्थ, सस्मरथुः, सस्मर । सस्मार सस्मर, सस्मरिव, सस्मरिम। क्ययङाशीयें । ४।३।१०। संयोगात् परो य ऋकारस्तदन्तस्यात्तेश्च धातोः क्ये बकि
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy