________________
आशीर्ये च परे गुणो भवति । स्मर्यात् , स्मर्यास्ताम्, स्मर्यासुः ।
स्मर्ता।
हनृतः स्यस्य । ४।४। ४९। हन्तेः ऋदन्ताच्च धातोः परस्य स्यप्रत्ययस्यादिरिड्.मयति । स्मरिष्यति । अस्मरिष्यत् । अद्यतन्यां सिचि 'सिचि परस्मै समानस्याङिति ' इति वृद्धौ अस्मार्षीत्, अस्मार्टाम्, अस्मार्षुः । अस्मार्षीः, अस्माष्टम्, अस्मार्ट । अस्मार्षम् , अस्मार्च, अस्मार्म। शृंधू सेचने' । गरति । गरेत् । गरतु । अगरत् । जगार, जग्रतुः, जाः । जार्थे, नाथुः, जय । जगार जगर, जुमिव जग्रिम ।
रिः शक्याशीर्ये । ४।३।११०।..... ऋदन्तस्य धातोः ऋतः शे क्ये आशीये च परे रिः भवति। प्रियात् । गर्ता । गरिष्यति । अगरिष्यत् । अगार्षीत् । घरति । घरेत् । घरतु । अघरत् । जघार। घ्रियात् । घर्ता । घरिष्यति । अवरिष्यत् । अघार्षीत् । औस्वृं शब्दोपतापयोः । स्वरति । स्वरेत्। स्वरतु । अस्वरत् । सस्वार, सस्वरतुः, सस्वरिथ, प्रस्वरिव सस्वरिम । स्वर्यात्, स्वर्यास्ताम्, स्वर्यासुः ।।
धृगोदितः । ४।४।३८ । धूग्धातोरौदितश्च परस्य स्तायशित आदिरिड् वा भवति । सरिता स्वर्ता । स्यप्रत्यये तु परत्वाद् नित्यमिड् । स्वरिष्यति । भावरिष्यत् । अद्यतन्यामिडागमे अस्वारीत्, अस्वारिष्टाम् ,