SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ (२१) "परासु । आयत् आयताम् आयन् । ऐषीत्, ऐष्ट म्, ऐपुः । 'परोक्षायां द्वित्वे पूर्वस्यास्वे स्वरे खोरियुक् । ४ । १। ३७। द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरिवणोवर्णयोरस्वे स्वरे परे इयुवौ भवतः । इयाय ' योऽनेकस्वरस्य ' इयतुः, इयुः । इयपिफ, इयेथ, इयथुः, इय । इयाय, इपय इयिव, इयिम । एता । एष्यति । ऐष्यत् । 'दु हूँ शुं खं गतौ' । दवति । दवेत् । दवतु । अदवत् । दुदाव, दुदुवतुः, दुदुवुः । दुदविथ दुदोथ । दूयात् । दोता । दोष्यति । अदोष्यत् । अदौषीत् । एवं द्रवति । द्रवेत् । द्रवतु । "अद्रवत् । दुद्राव । द्रुयात् । द्रोता । द्रोष्यति । अदोष्यत् । अद्यतन्याम् मिश्रिद्रुसुकमा कर्तरि ङः । ३ । ४ । ५८ । ण्यन्तात् श्रिद्रुनुकमुभ्यश्च धातोः कर्तर्यद्यतन्यां ङो भवति । अदुद्रुवत् अदुद्रुवताम् , अदुद्रुवन् । अदुद्रुवः, अदुद्रवतम् , अदुद्रुवत । अदुद्रुवम्, अदुद्रुवाव, अदुद्रुवाम । शवति । शवेत् । शक्तु । अशवत् । शुशाव । शूयात् । शोता। शोष्यति । अशोष्यत् । अशोषीत् । स्रवति । स्रवेत् । स्रवतु । अस्रवत् । सुस्राव । स्यात् । स्त्रोता । स्रोष्यति । अस्रोष्यत् । असुनुवत, असुनुवताप, असुनुवन् । 'धुं स्थैर्ये । ध्रवति । ध्रोत्.। ध्रवतु । अध्रवत् । दुधाव । भूधात् ।धोता ।ध्रोष्यति । अध्रोष्यत् । अध्रौषीत् । 'सुं प्रसवैश्चर्ययोः। 2 .
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy