________________
बन्धिबुध्यरुधयः धिक्षुधी सिध्यतिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपिछुपो लुम्पतिः सृपिलिपी वपिस्वपी ॥५॥ यभिरभिलभियमिरमिनमिगमयः क्रशिलिशिरुशिरिशिदिशतिदशयः। सशिमृशतिविशतिदृशिशिष्लशुषयस्त्विषिपिषिविष्लकृषितुषिदुषि
पुषयः ॥ ६ ॥ श्लिष्यतिविषिरतो घसिवसती रोहति हिरिही अनिड् गदितौ । देग्धिदोग्धिलिहयो मिहिवहती नातिर्दहिरिति स्फुटमनिटः ॥७॥
अनिट्कारिकायाः संक्षेपतोऽर्थः प्रदर्श्यते-दर्शितात् परे ये स्वरान्ता धातवस्ते सर्वेऽनिटः स्युः, ये च दर्शिताः श्चि आदयस्ते सेटः, दीर्घोकारान्ते दीर्घकारान्ते च युजादौ च सर्वे सेटः । पाठेधातुपाठेऽर्यादुपदेशावस्थायां ये एकस्वरा अनुस्वारेतश्च धातवस्ते सर्वेऽनिटो भवन्ति । व्यञ्जनान्ते तु ये दर्शितास्ते सर्वेऽनिटः स्युरन्ये सेटः स्युरिति ।
नां गन्धोपादाने-वर्तमानकालविवक्षायां तिवि शवि श्रौतिकृवु ' इत्यादिना निघ्रादेशे निघ्रति, जिघ्रतः, जिघ्रन्ति । जिघ्रसि,, निघ्रयः, जिघ्रथ । जिघ्रामि, जिघावः, निघ्रामः। सप्तमी निघ्रत्। पञ्चमी. जिघ्रतु । शस्तनी अडागमे अजिघ्रत्, अजिघ्रताम् , अजिघ्रन् । अजिघ्रः,अजिघ्रतम्, अजिघ्रत । अनिघ्रम्, अजिघ्राव, अनिघाम । परोक्षा-प्रा+णव् द्वित्वे पूर्वस्य हूस्वे 'द्वितीयतुर्ययोः पूर्वी ' इति षकारस्य गकारे
चमी जिप्रतु
म, अजिप्रत ।
द्वितीयतुर्ययोः