SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ( १५ ) एकस्वरादनुस्वारतो धातोर्विहितस्य स्ताद्यशित आदिरिड् न भवति । पाता, पातारौ, पातारः । पातासि, पातास्थः, पातास्य । पातास्मि पातास्वः पातास्मः । भविष्यन्त्याम् पास्यति, पास्यतः, पास्यन्ति । पास्यसि, पास्यथः, पास्यथ । पास्यामि, पास्यावः, पास्यामः । क्रियातिपत्तौ - अपास्यत्, अपास्यताम्, अपास्यन् । अपास्यः, अपास्यतम्, अपास्यत । अपास्यम्, अपास्याव, अपास्याम | अद्यतन्यां दिपरे सिचि अडागमे सिचो लुपि इडाभावे च अपात्, अपाताम्, अपा+अन् इति स्थिते सिज्विदोऽभुवः । ४ । २ । ९२ । सिचः प्रत्ययाद् विदश्च धातोः परस्यानः पुस् भवति । न तु भुवः । अपुः । अपाः, अपातम्, अपात । अपाम्, अपाव, अपाम । अथ शिष्यबुद्धिवैशद्यार्थमनिट्प्रकरणमुच्यते— श्विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । उद्दन्तयुजादिभ्यः स्वरान्ता धातवोऽपरे ॥ १ ॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः । द्विविधोऽपि शकिश्चैवं वचिर्विचिरिची पचिः ॥ २ ॥ सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्जिमस्जिभुजयो युजिर्यजिः । बुञ्जिरञ्जिरुनयो निजिर्विज्जुः षञ्जिभञ्जिभजयः सृजत्यजी ॥ १ ॥ स्कन्दिविद्यविद्ल वित्तयो नुदिः स्विद्यतिः शदिसदी मिदिछिदी । तुदी पहिदी खिदिक्षुदी राधिसाधिसुधयो युधिव्यधी ॥ ४ ॥ ?
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy