________________
इस्वः । ४ । १ । ३.९। धातोर्द्वत्वे सति पूर्वस्य हूस्वो भवति। प+पा+णव् इति स्थिते
आतो णव औः । ४ । २ । १२० । आकारान्तधातोः परस्य णव औ इत्यादेशो भवति । पपौ । प+पा+अतुस् इति स्मिते
इडेत्पुसि चातो लुक् । ४ । ३ । ९४ । कित्यशिति स्वरे इटि एति पृसि च परे आदन्तस्य धातो. राकारस्य लुग् भवति । पपतुः, पपुः । पपा+थ इति स्थितेसृजिशिस्कृस्वरात्वतस्तृनित्यानिटस्थवः । ४।४।७८ ।
सृजिशिभ्यां स्कृगः स्वरान्तादत्वतश्च तृचि नित्यानिटो विहितस्य थव आदिरिड् वा भवति । आकारलुकि पपिथ पक्षे पपाथ, पपथुः, पप । पपौ, पपिप, पपिम । आशिषि-या यात् . इति स्थिते
गापास्थासादामाहाकः । ४ । ३ । ९६ । एषामन्तस्य विडत्याशिषि परे ए: भवति । पेयात्, पेयास्ताम् , पेयासुः । पेयाः, पेयास्तम्, पेयास्त । पेयासम्, पेयास्त्र, पेयास्म । श्वस्तन्यां पा+ता इति स्थिते, इटि प्राप्ते
एकस्वरादनुस्वारेतः । ४।४।५६ ।