________________
ताम, अभविष्यन्त। अभविष्यथाः, अभविष्येथाम् , अभविष्यध्वम्। अभविष्ये, अभविष्यावहि, अभविष्यामहि । अद्यतन्याम्-अडा. गमे सिचि इटि गुणे च अभविष्ट, अभविषाताम् , ' अभविष+अन्त. इति स्थिते
_. अनतोऽन्तोऽदात्मने । ४ । २ । ११४ । -- अनतः परस्यात्मनेपदस्यान्तोऽद् भवति । अभविषत । अभविष्ठाः, अभविषाथाम , अभविध्वम् अभविवम्। अभविषि, अभः' विष्वहि,अभविष्महि । 'पां प्राने परस्मैपदी, वर्तमानकालविवक्षायां वर्तमानायां शवि प्रा+अ+ति इति स्थिते- ........। श्रौतिकवुधिवुपाघ्राध्मास्थाम्नादामदृश्यतिशदसदः. शकृधि. पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छशीयसीदम् । ४।२।१०८॥
अत्यादौ शिति परे श्रौत्यादिनां श इत्यादयो यथाक्रममादेशा भवन्ति । पिबादेशेः पिबति, पिबतः, पिबन्ति । पिबसि, पिबथा, पिबथ । पिबामि, पित्रावः, पिनामः । सप्तम्यां पिबेत् ।' पिबेताम् , पिबेयुः। पिबेः, पिबेतम्, पिबेत । पिबेयम्, पिवेव पिबेम ।पञ्चम्यां पिबतु पिबतात्, पिबताम्, पिबन्तु । पिबतात् पित्र, पिबतम् , पिबत । पिबानि, पिबाव, पिबाम । ह्यस्तन्याम्अपिबत्, अपिबताम्, अपिबन् । अपिबः, अपिबतम्, अपिबत। अपित्रम्, अपिनाक, अपिबाम । परोक्षायां पा+णव् इति स्थिते. द्वित्वे पा+Tr+गव् इति स्थिते