________________
आतामाते आथामाथे आदिः । ४ । २ । १२१ ।
अकारात् परेषामेषामात इ: भवति । ' अवस्येवर्णादिना । 'इत्येकारे भवेते, भवन्ते । भवसे, भोथे भवध्वे । भवे, भवावहे, भवामहे । सप्तम्यां भवेत भवेयाताम् भवेरन् । भवेथाः भवेयाथाम् , मध्वम् । भवेय, भवेवहि, भवेमहि । पञ्चन्यां भवताम्, भवेताम्, 'भवन्ताम् । भवस्व, भवेथाम् , भवध्वम् । भवै, भवावहै, भवामहै । ह्यस्तन्याम्-अडागमे अभवत, अभवेताम्, अभवन्त । अभवथा:, अमवेथाम् , अभवध्वम् । अभवे, अभवावहिः अभवामहि । परोक्षायाम्-बभूवे, बभूवाते, बभूविरे । बभूविषे 'स्क्रसृवृ- इतीड , बभूवाथे, बभूविध्वे पक्षे ... हान्तस्थानीड्भ्यां वा । २ । १। ८१ । - हकारादन्तस्थायाश्च परो यो जिरिड् च ताभ्यां परासां परोक्षाऽद्यतन्याशिषां धो ढ् वा भवति । बभूविढ्वे । बभूवे, बभू विवहे, बभूविमहे । आशिषि भविषीष्ट, भविषीयास्ताम्, भविषीरन् । भविषीष्ठाः, भविषीयास्थाम् , भविषीढ्वम् , भविषीध्वम् । भविषीय, भविषीवहि, भविषीमहि । श्वस्तन्या --भविता,भवितारौ,भवितारः । भवितासे, भवितासाथे, भविताध्वे । भविताहे, भवितास्वहे, भवितास्महे । भविष्यन्त्याम्-भविष्यते, भविष्येते, भविष्यन्ते । भविष्यसे, भविष्येथे, भविष्यध्वे । मविष्ये, भविष्यावहे, भविष्यामहे । क्रियातिपत्तौ-अभविष्यत, 'अमविष्ये