SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ चने भवसि, द्विवचने भवथः, बहुवचने भवथ । उत्तमपुरुषैकवचने मव मि इति स्थिते मव्यस्याः । ४ । २ । ११३ । धातोविहिते वादौ मादौ प्रत्यये परेऽकारस्याकारो भवति । भवामि, भवावः, भवामः । अन्यपुरुषेऽन्यत्वं युष्मदस्मच्छब्दापेक्ष तथा च भवच्छब्देनोच्यमानो न युष्मदर्थः । भवान् भवति, मान्तौ भवतः, भवन्तो भवन्ति । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने । ५। ४ । २८ । । विधिः क्रियायां प्रेरणा, यस्याः प्रेरणायाः प्रत्याख्याने प्रत्यवायस्तन्निमन्त्रणम् , यस्यां प्रेरणायां प्रत्याख्याने कामचारस्तदामन्त्रणम् , सत्कारपूर्विका प्रेरणा अधीष्टम् , संप्रधारणा संप्रश्ना, याचा प्रार्थनम् । विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु मसमीपञ्चम्यौं भवेताम् । सप्तमी यात् यातां युस् , यास् यातं यात, यां याव याम । ईत ईयाताम् इरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईवहि ईमहि । ३ । ३।७। यातादीनां सप्तमीसम्ज्ञा भवति, अन्येषां मते विधिलिजान्जा । भव+यात् इति स्थिते ." या सप्तम्याः । ४।२ । १२२ । ... अकारात् परस्य सप्तम्या याशब्दस्या इंकारादेशो भवति । 6 .
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy