SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ - . . 4 अक्षण - 4 - .... (५) * अवर्णस्येवर्णादिना ' इति भवेत् , भवेताम् । भव+युस् इति 'स्थिते 'याम्युसोरियमियुसौ । ४ । २ । १२३ । __ अकारात् परयोर्यामियुसोर्यथासंख्यमियमियुसौ भवतः । भवेयुः । भवेः, भवेतम्, भवेत । भवेयम् , भवेव, भवेभ । . . . . . . . . पञ्चमी तुव् , ताम् , अन्तु; हि, तम् , त; आनिव, आव , आमव् । ताम् , आताम् , अन्ताम् ; स्व, आथाम, ध्वम्, ऐव, आघहै, आमहैन् । ३ । ३। । तुवादीनां पञ्चमीसज्ञा भवति । वकारा विकार्यार्थाः । भवतु । आशिषि तुयोस्तातङ् । ४ । २ । ११९ । आशीरथयोस्तुह्योस्तातङ् वा भवति । भवतात्, भवताम्, भवन्तु । .अतः प्रत्ययाल्लुक । ४।२।५। . धातोः परो योऽदन्तप्रत्ययस्तस्मात् परस्य हेलुग भवति । भव, भवतात्, भवतम्, भवत । भवानि, भवाव, भवाम | प्र भवानि, अन्तर्+भवानि इति स्थिते अदुरुपसर्गान्तरो गहिनुमीनानेः । शश:३७७
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy