SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ( २३८ ) त्यादेश्च प्रशस्ते रूपप् । ७ । ३ । १० । त्याद्यन्ताद् नाम्नश्च प्रशस्तेऽर्थे रूपप भवति । प्रशस्तो वैयाकरणो वैयाकरणरूपः । नैयायिकरूपः । पचतिरूपम् । पश्यतिरूपम् । अतमवादेरषदसमाप्ते कल्पपदेश्यप्रदेशीयर् । ७ । ३ । ११ । , ईषदपरिसमाप्तावर्थे वर्तमानात् तमत्राद्यन्तवर्जितात् त्याद्यन्ताद् नाम्नश्च कल्पपू देश्यपू देशीयर् प्रत्यया भवन्ति । ईषदपरिसमाप्तं पचति पचतिकल्पम् पचतिदेश्यम्, पचतिदेशीयम् । ईषदपरिसमाप्ता पवी - पटुकल्पा, पटुदेश्या, पटुदेशीया ' क्यङ्मानिपि - तद्धिते ' इति पुंवद्भावः । 'ईषदपरिसमाप्तेऽर्थे नाम्नः प्राक् बहुप्रत्ययो वाच्यः' ईषदसमाप्तः पटुः बहुपटुः । त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोक् । ७ । ३ । २९ । त्याद्यन्तस्य सर्वादीनां च स्वराणां मध्ये योऽन्त्यः स्वरः तस्मात् पूर्वोऽक् भवति । कुत्सितमज्ञातमल्पं वा पचति पचतकि सर्वकः । युष्मदस्मदोsसोभादिस्यादेः । ७ । ३ । ३० । अनयोः शब्दयोः सकारौकारभकार दिवर्जितस्याद्यन्तयोः स्वराणां मध्येऽन्त्यात् स्वरात् प्रागक् भवति । त्वयका, मयका । युष्माकम् अस्माकम् । असोभादिस्यादेरिति किम् - युष्मकासु, युवकयोः, युवकाभ्याम् । अव्ययस्य को द च । ७ । ३ । ३१ । दू
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy