________________
अस्य णीष्ठेयसुषु परेषु श्रादेशो भवति । श्रेष्ठः, श्रेयान् ।
वृद्धस्य च ज्यः । ७ । ४ । ३५ । अस्य प्रशस्यस्य च णीष्ठेयसुषु ज्यादेशो भवति । ज्येष्ठःr बयमेषामतिशयेन वृद्धः ज्येष्ठः । 'ईयसौ तु अनयोः ज्यायान् इति निपात्यः अयमनयोरेषां वाऽतिशयेनान्तिक इति इष्ठेयसौ परे___ बाढान्तिकयोः साधनेदौ । ७ । ४ । ३७ ।
अनयोादौ परे यथासंख्यं साधनेदावादेशौ भवतः । नेदीयान् , नेदिष्ठः । अयमेषामनयोर्वाऽतिशयेन युवा इति इष्ठेयसौ परे
अल्पयूनोः कन् वा । ७।४ । ३३।। - अनयोर्णीष्ठेयसुषु परेषु कन् वा भवति । कनिष्ठः, कनीयान्। पक्षे युक्न्+इष्ठ इति स्थितेस्थूलदूरयुवहस्वक्षिपक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः॥७॥४॥४२॥
एषामिमनि णीष्ठेयसुषु च परेषु अन्तस्थादेवयवस्य लुग नामिनश्च गुणो भवति । यविष्ठः, यवीयान् । एवं स्थविष्ठः, स्थवीयान । दविष्ठः, दवीयान् । हसिष्ठः इसीयान् । क्षेपिष्ठः क्षेपीयान्। क्षोदिष्ठः, क्षोदीयान् । 'णीष्ठेयसुषु विन्मतोटुंब वाच्यः अयमेषामनयोर्वाऽतिशयेन स्रग्वी रजिष्ठः, सजीयान् । एवं स्वविधा स्वचीयान् । अतिशयेन गुरुः गरिष्ठः, गरीयान् । .. :