SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ( २३६ ) प्रकृतेऽर्थे वर्तमानादस्मिन्नित्यर्थे मयड् भवति । प्रकृतमन्नमस्मिन् अन्नमयं भोजनम् । प्रधाना अपृपा यस्मिन् तद् अपूपमयं पर्व । निन्द्ये पाशप् । ७ । ३ । ४ । निन्द्येऽर्थे वर्तमानात् स्वार्थे पाशबू भवति । निन्द्यो क्याकरणो वैयाकरणपाशः । नैयायिकपाशः । प्रकृष्टे तमप् । ७ । २ । ५ । प्रकृष्टेऽर्थे वर्तमानाद् नाम्नः तमप् प्रत्ययो भवति । अयमेषां 1 प्रकृष्टः शुक्लः शुकृतमः । एवं साधकतमः, कारकतमः, उपकारक तमः । - द्वयोर्विभज्ये च तरप् । ७ । ३।६। द्वयोर्गुणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् द्वयोर्विभज्ये च वर्तमानात् तरप् प्रत्ययो भवति । अनयोरयं प्रकृष्टः पटुः पटुतरः सुकुमारतरः, साङ्काश्येभ्यः पाटलिपुत्रका आढ्यतराः । क्वचित् स्वार्थेऽपि अभिन्नमेवाभिन्नतरकम्, उच्चैस्तराम् । गुणाङ्गाद् वेष्ठेयसू । ७ । ३।९। गुण एवाङ्गं प्रवृत्तौ हेतुर्यस्य तस्मात् तमप्तरपोर्विषये यथा“ संख्यमिष्ठ ईयसुश्च भवतः । अयमेषामतिशयेन पटुरिति पटिष्ठ: पटुतमः । अयमनयोरतिशयेन पटुरिति पटीयान् पटुतरः ॥ अयमेषामनयोर्वाऽतिशयेन प्रशस्य इति इष्ठेयसौ परे - " प्रशस्यस्य भ्रः । ७ । ४ । ३४ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy