________________
(३)
तथा उच्चस्वरेणोपलभ्यमानो वर्ण उदात्तः, नीचैः स्वरेणोपलभ्यमानो वर्णोऽनुदात्तः, समवृत्या चोपरभ्यमानो वर्णः स्वरितः । तदुक्तम्-उच्चैरुदात्तः, नीच्चैरनुदात्तः, समाहारः स्वरितः इति ।
कादिय॑ञ्जनम् । १ । १ । १० । कादयो हपर्यन्ता वर्णा व्यञ्जनसंज्ञका भवन्ति । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व श ष स ह इति ।
पञ्चको वर्गः। १।१ । १२ । कादिवर्णेषु यो यः पञ्चसंख्यापरिमाणः प्रसिद्धः, स वर्गसंज्ञः स्यात् । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द धन, प फ ब भ म ।
अपञ्चमान्तस्थो धुन् । १ । १ । ११ । वर्गपञ्चमान्तस्थावर्जः कादिवर्णो धुट्संज्ञः स्यात् । क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ, श ष स ह । . आद्यद्वितीयशषसा अघोषाः । १।१।१३।
वर्गाणामाद्यद्वितीयवर्णास्तथा शषसाश्चाघोषसंज्ञाः स्युः । क ख च छ ट ठ त थ प फ श ष स ।
अन्यो घोषवान् । १।१।१४।