________________
( २३० )
वा क्रियते अनेकमेकमेकवा वा करोति । 'एकाद् ध्यमञपि अनेकमेकमैकध्यं करोति ।
द्वित्रेमधौ वा । ७ । २ । १०७ ।
प्रकारे वर्तमानाभ्यां द्वित्रिभ्यां विचाले च गम्ये एतौ वा भवतः । द्वैधम्, द्वेषा, द्विधा; त्रैधम्, त्रेधा, त्रिधा भुङ्क्ते । एकराशि द्वौ करोति द्वैधं द्वेधा, द्विधा वा करोति । एवं त्रैधं, त्रेधा, त्रिधा ।
तद्वति धण् । ७ । २ । १०८ ।
प्रकारवति विचालयति चार्थे द्वित्रिभ्यां घण् भवति । द्वैधानि,
त्रैधानि ।
कृत्वस् । ७ । २ । १०९ ।
वारे वारे वर्तमानात् संख्यार्थाद् वारवति धात्वर्थे कृत्वस् भवति । पौनःपुन्यं वारः । पञ्चवारं भुङ्क्ते पञ्चकृत्वो भुङ्क्ते । एवं षट्कृत्वः इत्यादि ।
द्वित्रिचतुरः सुच् । ७ । २ । ११० ।
वारेऽर्थे वर्तमानेभ्य एभ्यः सुच् भवति । द्विः, त्रिः, चतुमुङ्क्ते ।
एकात् सकृच्चास्य । ७ । २ । १११ । वारार्थादेकशब्दात् सुच् भवति, प्रकृतेश्च सकृदादेशः । एकारमिति सकृद् भुङ्क्ते, करोति, गच्छति ।