SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ( २२९ ) ननि पूर्वेद्युः, एवमपरेद्युः, अधरेद्युः, उत्तरेद्युः, अन्येद्युः, अन्यतरेसुः इतरेद्युः । उभयशब्दाद घुसे सौ वाच्यौ उभयद्युः, उम येद्युः । ' वर्षेऽर्थे एमः परत् परारि एने त्रयो निंपात्याः' । अनद्यतने हिः । ७ । २ । १०१ । सप्तम्यन्तादनद्यतन कालार्थात् कि द्वादिसर्वद्यो उल्य होः हिः प्रत्ययो भवति, अनद्य ने । वन् काले इति कर्हि, एवं यर्हि, एतर्हि, तर्हि, अमुर्हि, बहुर्हि । प्रकारे था । ७ । २ । १०२ । प्रकारार्थे वर्तमानात् संभवत्स्याद्यन्तात् किपट्र्यादिसर्वाद्यवैपुल्यवहोर्था भवति । सर्वप्रकारेणेति सर्वथा एवं यथा, तथा, उपयथा, अन्यथा, अपरथा । 'कथमित्थम् ' केन प्रकारेण कथम्, अनेन प्रकारेण इत्थम् । संख्याया धा । ७ । २ । १०४ । प्रकारे वर्तमानात संख्यावाचिनो धाप्रत्ययो भवति । एकेन प्रकारेण एकधा । कतिभिः प्रकारैः कतिधा । द्वेधा, त्रेधा । 'एकशब्दाद् ध्यमञपि' ऐकध्यम् - एकेन प्रकारेणेत्यर्थः । विचाले च । ७ । २ । १०५ । एकस्याने की भावोऽनेकस्य चैकीभावो विचारः, तस्मिन् गम्यमाने संख्यावाचिनो धा वा भवति । एको राशिः द्वौ द्विघा
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy