________________
(२२) ऊर्ध्वादिरिष्टातावुपश्चास्य । ७।२ । ११४ ।
दिग्देशकालेषु वर्तमानादूर्ध्वशब्दात् प्रथमा-पञ्चमी-सप्तम्यन्ताद् रिरिष्टातौ प्रत्ययो भवतः, ऊर्ध्वस्य चोपादेशः। ऊर्वा दिग्, ऊो देशः कालो वा रमणीयः, उपरि उपरिष्टाद रमणीयः। ऊर्ध्वाया दिशः, ऊर्ध्वाद् देशात् कालाद् वाऽऽगतः उपरि आगतः उपरिष्टाद् वा। ऊ यां दिशि, ऊर्वे देशे काले वा वाति उपरि उपरिष्टाद् वसति । पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम् । ७ । २ । ११५ ।
दिगदेशकालवृत्तिभ्यः प्रथमापञ्चमीसप्तम्यन्तेभ्य एभ्यः अस् अस्ताच्च भवति, यथासंख्यं चैषां पुर् अव अध् चादेशाः । पूर्वा दिग् देशः कालो वेत्यादि पुरः, अवः, अधः, पुरस्ताद., अवस्ताद्, अधस्ताद् रम्यमागतो वासो वा ।
परावरात् स्तात् । ७।२।११६ । आभ्यां दिगादिवृत्तिभ्यां प्रथमाद्यन्ताभ्यां स्तात् प्रत्ययो भवति । परस्ताद् रमणीयम् , परस्तादागतः, परस्ताद् वति । एवम् अवरस्तात् । ..
दक्षिणोत्तराचातस् । ७ । २। ११७ । आभ्यां पूर्वोक्तार्थाभ्यां स्वार्थेऽतस् भवति । दक्षिणतः, उत्तरतः । . . अघरापराच्चात् । ७।२। ११८। ..