________________
(११) ईशेऽर्थे मत्वर्थेऽतो मिन् भवति, प्रकृतेश्च दीर्घः। स्वमस्त्यस्येति स्वामी, अन्यस्तु स्ववान् । 'गोः' गोमी, गोमान् ।
गुणादिभ्यो यः । ७।२।५३ । गुणादिशब्देभ्यो मत्वर्थे यो भवति । गुणाः सन्त्यस्य गुण्यः, गुणवान् । हिम्यः, हिमवान् पर्वतः । इनः पक्षे मतुर्न भवति । 'पूर्णमासोऽण' पूर्णमासोऽस्यामस्तीति पौर्णमासी । नात्र पक्षे मतुः। 'मालाशब्दात् क्षेपे इन् वाच्यः' माली, क्षेपाभावे मालावान् । . वर्णाद् ब्रह्मचारिणि । ७।२। ६९ । .....
वर्गशब्दाद् मत्वर्थे इन् भवति, ब्रह्मचारिणि अभिधेये ।। वर्णो ब्रह्मचर्यमस्यास्तीति वर्णी ब्रह्मचारी।.. -
इति मत्वर्थाधिकारः। ...... . प्रकारे जातीयर। ७।२ । ७५। ... ... ..
प्रथमान्तात् षष्ठ्यर्थे जातीयर् भवति, यत् प्रथमान्तं तश्चेत् प्रकारो भवेत् । पटुः प्रकारोऽस्य, पटुजातीयः। एवं मृदुजातीयः । नानाजातीयः । . ......... ......
कोऽण्वादेः । ७ । २ । ७६ । . एग्यः प्रथमान्तेभ्यः षष्ठ्यर्थे को भवति, प्रथमान्तं चेत् प्रकारः । अणुः प्रकारोऽस्य अणुकः, स्थूलकः ।,
भूतपूर्वे चरन् । ७.। ३।७४ । - भूतपूर्वार्थे वर्तमानात् स्वार्थे चन्ट् भवति, स च पित् । पूर्व 15