________________
। एभ्यो मलथे लइलो भवतः । प्रज्ञालः, प्रजिलः, प्रज्ञावान्। 'पर्णल:: पर्णिलः, पर्णवान्। उदकलः, उदकिलः, उदकवान। फेनलः, फेनिलः, फेनवान् ।
वाच आलादौ । ७ । ३ । २४।। - क्षेपे गम्ये मस्वः द्वाक्शब्दादेतौ भवतः । वाचाल, बाचाटः।
ग्मिन् । ७ । २।२५। वाक्छब्दाद् मत्वर्थे रिमन् भवति । वाग्मी, वाग्वान् ।
मध्वादिभ्यो । ७.१२।२६... ... एभ्यो मत्वर्थे रः प्रत्ययो भवति । मधुरः स्वरः । महत् खं कण्ठोऽस्त्यस्य खरः । मुखरः।
कृष्यादिभ्यो बलच । ७ । २ । २७ । । एभ्यो मत्वर्षे बलच् भवति । कृषीवलः कुटुम्बी । आसुती
। कल्पपालः। ... . ....। .. लोमपिच्छादे शलम् । ७।२।२८।
लोमादिभ्यः पिच्छादिभ्यश्च यथाख्यं मत्वर्थे श इलब्ध साति । छोमामि सन्यस्येति लोमशः, ब्रोमवान् । एवं मिरिशः, गिरिमान् । पिच्छिलः, पिच्छवान् । उरसिलः, उरस्वान् । ::
मोकादे।७AR