________________
( २२२) ऊर्णाऽहंशुभमो युस् । ७।२।१७ । . एम्यो मत्वर्थे युस् भवति । ऊर्णाऽस्यास्तीति उर्णायुः, "एवमहंयुः, शुभंयुः ।
कंशंभ्यां युस्तियस्तुतवभम् । ७।२ । १८ ।
आभ्यां मत्वर्थे युस् ति यस तु.त व भ इत्येते प्रत्यया भवन्ति । कंयुः, कंतिः, कंयः, कंतुः, कंव:, कंभः । शंयुः, शंतिः, शंयः, शन्तुः, शन्तः, शवः, शंभः । .. प्राण्यङ्गादातो लः । ७।२।२०।
आकारान्तात् प्नाण्यङ्गवालिनो मत्वर्थे लो भवति । चूडाऽस्त्यस्येति चूडालः, चूडावान । शिखालः, शिखावान् ।
बलवातदन्तललाटादूलः । ७।२।१९ । - एभ्यो मत्वर्थे उलो भवति । बलमस्यास्तीति बलूलः, बल- . वान्, वातूलः, वातवान् । दन्तूलः, दन्तवान् । ललाटूलः, ललाटवान् ।
सिध्मादिक्षुद्रजन्तुरुभ्यः । ७ । २ । २१ । सिध्मादिगणात् क्षुद्रनन्तुवाचिभ्यो रुगच्च मत्वर्थे लो भवति । सिध्मानि सन्न्यान्य सिध्मलः, सिममान् । क्षुद्रनन्तःएकालः, युकावान् । रुक्-मूल, मूळवान् ।
प्रज्ञापर्णोदकफेनाल लेलौ। ७ । २ । २२ ।