SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (२२१) अतोऽनेकस्वरात् । ७।२।६।। अकारान्तादनेकस्वराद् मत्वर्थे इनिको भवतः । दण्डिकः,. दण्डी, दण्डवान्। एवं छत्री, छत्रिकः, छत्रवान् । व्रीह्यर्थतुन्दादेरिलश्च । ७।२।९। व्रीहिवाचिभ्यस्तुन्दादिभ्यश्च मत्वर्थे इल इकेनौ च भवतः । शालिलः, शालिकः, शाली, शालिमान् । तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान् । 'विवृद्धोंपाधिकात् स्वाङ्गात् मत्वर्थे पूर्वोकाः प्रत्यया वाच्याः' महान्तौ कणा स्तोऽस्य कर्णिलः, कर्णिका, कर्णी, कर्णवान् । एवमोष्ठिला, ओष्ठिकः, ओष्ठी, ओष्ठवान् । 'वृन्दशब्दादारको वाच्यः' वृन्दारकः, वृन्दवान् । ... फलबर्हाच्चेनः । ७ । २ । १३।। आभ्यां शृङ्गाच्च मत्वर्थे इनो भवति । फलानि सन्त्यस्य फलिनः, फलवान् । बहिणः, बर्हवान्। शृङ्गिणः, शृङ्गवान्, शृङ्गात्तु आरकोऽपि शृङ्गारकः । . मरुत्पर्वणस्तः ।७।२। १५ । मरुत्पर्वभ्यां मत्वर्थे तः प्रत्ययो भवति । मरुत्तः, मरुत्वान् । पर्वतः, पर्ववान् । ... वलिवटितुण्डेर्भः। ७।२।१६।। ____मत्वर्थे एभ्यो भो भवति । वलिमः, वटिमः, तुण्डिमः। वलिमान्, वटिमान् , तुण्डिमान् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy