________________
(२२०) स्तीति किंवान् । मकारोपान्त्याद्-शमीवान् । अवर्णान्तात्-वृक्ष वान् । अवर्णोपान्त्यातू-अहर्वान् । अपन्चमवर्गात-मरुत्वान् ।
न स्तं मत्वर्थे । १।१।२३। सान्तं तान्तं च मत्वर्थे परे पदं न भवति । मरुत्वान्, यशस्वी।
नाम्नि । २।१।१५। सन्ज्ञायां मतोर्मकारस्य वो भवति । अहीवती, ऋषीक्ती नाम नद्यौ । 'चर्मण्वत्यादयः सञ्ज्ञायां निपात्यन्ते' चर्मण्वती, अष्ठीवान् , चक्रीवान्, कक्षीवान् , रुमण्वान् । 'उदकशब्दस्य मत्वन्तस्याब्धौ वाच्ये सज्ञायां च उदन्वान् निपात्यः' उदन्वान् घटः, समुद्रः, मेघश्च । उदन्वान् ऋषिः, आश्रमश्च । 'राजन्वान् सुराज्ञि ' राजन्वत्यः प्रजाः।
नावादेरिकः । ७।२।३। . नौरित्यादिभ्यो मत्वर्षे इको भवति । नाविकः पक्षे आ यविधेः मतोरप्यधिकाराद् नौमान् । - शिखादिभ्य इन् । ७ । २ । ४।
शिखादिभ्यो मस्वयं इन् भवति । शिखी, शिखावान्। माली, मागवान्। ... ब्रीशादिभ्यस्तौ । ७।२।५। ... ब्रीह्यादिभ्यो मस्वथें इन्हको भवतः । व्रीहिकः, ब्रीही,
मीहिमान् ।