SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ भतभविष्यतोनं भवति । गांवोऽस्वाऽऽसन् मविष्यन्ति वेति वोक्क मेव । इतिकरणाद् विषयनियमः-. . भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिनि । • . संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ १ ॥ . भूम्नि गोमान्, निन्दायाँ कुष्ठी, प्रशंसायां रूपवती कन्या, नित्ययोगे क्षीरिणों वृक्षाः, अतिशायिनि उदरिणी स्त्री, संसर्गे दण्डी । भूमादिविषयनियमोऽपि प्रायिकः तेन व्याघ्रवान् पर्वत इत्यादौ सत्तामात्रेऽपि । मत्वर्थान्ताद् मत्वर्थीयप्रत्ययों न भवति तथा चाहुः... शैषिकाच्छषिकों नेष्टः स्वरूपः प्रत्ययः क्वचित् । .... समांनवृत्तौ मत्वर्थाद मत्वर्थीयोऽपि नेप्यते ॥ १॥ विरूपप्रत्ययस्तु भवत्येव दण्डिमती शाला । विरूपप्रत्ययोऽपि समानवृत्तौ न भवति-दण्डोऽस्यस्य दण्डिकः सोऽस्ति अस्येति इन्मतू न स्याताम् । 'असन्ज्ञाभूतात् कर्मधारयात् मत्वर्थीयो न भवति । वीराश्च ते पुरुषाश्च वीरपुरुषास्ते सन्ति यस्मिन् ग्राम 'गुणे गुणिनि . चार्थे ये शब्दा वर्तन्ते तेभ्योऽपि मत्वर्थीयो न मवति । शुक्लो वर्णोऽस्यास्तीति प्रत्ययमन्तरेण तेषाममिघाने सामर्थ्यदर्शनाद्, गुणमात्रवृत्तिभ्यस्तु भवत्येव रूपवती सीता है। मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मों का ।२।१।९४॥ : मश्वावर्णश्चेति मावर्गौ तौ प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मतोर्मो वो भवति । किमस्या
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy