________________
(२१७) अत्वन्तात् संख्यापूरणे इथट् प्रत्ययो भवति, स च पित् । इयतां पूरणः इयतियः, तावतिथी, यावतिथः ।
षट्कतिकतिपयात् थट् ।७।१।१६२।
एभ्यः संख्यापूरणे थड भवति । षण्णां रणी षष्ठी, एवं कतियः, कतिपयथः ।..
... ___ चतुरः। ७।१। १६३ । अतः संख्यापूरणे षड् भवति । चतुर्णा पूरकः चतुर्थः । चतुर्थी तिथिः ।
येयौ चलुक् च ।७।१ । १६४।। चतुरः संख्यापूरणे येयो भवतः, तद्योगे चस्य लुक् । चतुर्गा पूरणः तुर्यः, तुरीयः।
इस्तीयः ।७।१।१६५ । द्विशब्दात् संख्यापूरणे तीयो भवति । द्वयोः पूरकः द्वितीयः।
___ प्रेस्तु च । ७।१।१६६ । त्रिशब्दात् पूरणेऽर्थे तीयो भवति, तद्योगे च त्रेस्तृरादेशः । त्रयाणां पूरकः तृतीयः।
पूर्वमनेन सादेवेन् । ७।१ । १६७ । पूर्वमित्यमन्तात् केवलात् सपूर्वाचानेनेति टार्थे कर्तरीन माति । कृतः पूर्वमनेनेति कृतपूर्षी कटम्, भुकं पूर्वमननति अंकपर्षी धनम् । पीतपूर्वी पयः ।. .