SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ( २०९ ) लुक् च । भूमा । पक्षे सर्वत्र त्वतलौ । ' वर्णदृढादिभ्यष्टयण् वा शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता । शितेर्भावः शैत्यम्, शितिमा, शितित्वम्, शितिता, शैतम् । दृढस्य भावः दाम्, द्रढिमा दृढत्वम्, दृढता पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च । ७ । १ । ६० । 5. पत्यन्ताद् राजान्ताद् गुणोऽङ्गं प्रवृत्तौ हेतुर्येषां तेभ्यो राजादेव भावे क्रियायां च व्यण् भवति । अधिपतेर्भावः कर्म वा आ धिपत्यम्, अधिपतित्वम्, अधिपतिता । एवमाधिराज्यम्, अधिराजत्वम्, अधिराजता । मौढ्यम्, मूढत्वम् मूढता । राज्यम्, राजत्वम्, राजता । काव्यम्, कवित्वम्, कविता । अर्हतस्तो न्त् च । ७ । १ । ६१ । अतस्तस्य भावे कर्मणि च ट्यण भवति । तद्योगे तस्य न्तादेशः । अर्हतो भाव आर्हन्त्यम्, अर्हत्त्वम्, अर्हत्ता । ' सहायशब्दात्तु वा व्यण् बोध्यः ' साहाय्यम्, साहायकम् सहायत्वम् सहायता ।" युवादेरण् । ७ । १ । ६७ । एम्यो भावे कर्मणि चाण् भवति । यूनो भावः यौवनम् युवत्वम्, युक्ता । वर्षाल्लघ्वादेः । ७ । १ । ६९ । समीपे येषाम् इउऋवर्णानां तदन्तेभ्यस्तस्य भावे कर्मणि 14
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy