SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ (२०६) : पञ्चसर्वविश्वाजनात् कर्मधारये । ७।१।४१ । पन्चादिपराज्जनात् कर्मधारयवृत्तेस्तस्मै हितेऽर्थे ईनो भवति । सर्वे च ते जनाश्च सर्वजनाः, तेभ्यो हितं सर्वजनीनम् । एवं पञ्चजनीनम् । विश्वजनीनम् । 'महत्सर्वादिकण । महांश्चासौ जनश्च महाजनः, तस्मै हितं माहाजनिकम्, एवं सार्वजनिकम् । 'सर्वशब्दात् तस्मै हितेऽर्थे णो वा वाच्यः' सर्वस्मै हितः सार्वः, सर्वीयो वा। परिणामिनि तदर्थे । ७।१।४४ । चतुर्थ्यन्ताच्चतुर्थ्यर्थे परिणामिनि यथाधिकृतं प्रत्ययो भवति । अङ्गाराय परिणमति आङ्गारीयं काष्ठम् । शङ्कव्यं दारु । परिखाऽस्य स्यात् । ७।१।४८ । स्यन्तादतः षष्ठयर्थे परिणामिनि एयण भवति । परिखा आसां स्यात् पारिखेय्य इष्टकाः । अत्र च । ७ । १ । ४९ । .. - परिखायाः स्यादिति सम्भाव्यायाः प्रथमान्ताया अत्रेति सप्तम्यर्थे एयण् भवति । परिखा अस्यां स्यात् पारिखेयी भूः । तद् । ७।१।५०। । :: स्यादिति सम्भाव्यात प्रथमान्तात् षष्ठ्यर्थे परिणामिनि सप्तम्य च यथाधिकृतं प्रत्यया भवन्ति । प्राकार आसां स्यात्
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy