________________
(२०१) प्रथमान्तात् समयादस्येति षष्ठ्यर्थे इंकण भवति । प्रथमान्ने चेत् प्राप्तं भवति । समयः प्राप्तोऽस्थासौ सामयिको विवादः । त्रिंशद्विशतेर्डकोऽसंज्ञायामाईदर्थे । ६ । ४ । १२९ ।
त्रिशद्विशतिशब्दाभ्यामाअहंदाद् योऽर्थो वक्ष्यते तत्र डकप्रत्ययो भवति, असज्ञाविषये । त्रिंशता क्रीतं त्रिशकम् । विंशत्या क्रीतं विंशति+डक इति स्थिते
विशतेस्तेर्डिति ।७।४।६७। अपदस्यास्य तेर्डिति परे तद्धिते लुगू भवति । विशकम् । सङ्ख्याडतेश्चाशत्तिष्टेः कः । ६।४।१३० ।
शदन्त-त्यन्त-ष्टयन्तवर्जितायाः सख्याया डत्यन्तात् त्रिंशद्विशतिभ्यां चाहदर्थे को भवति । द्वाभ्यां क्रीतं द्विकम्, बहुभ्यां क्रीतं बहुकम्, एवं यावत्कम्, कतिकम्, त्रिंशत्कम्, विंशतिकम् । अशत्तिष्टेरिति किम-चात्वारिंशत्कम्, साप्ततिकम्, पाष्टिकम् । 'वातोरिकः । यावतिकमपि । 'शतशब्दाद् येको वाच्योर शतेन क्रीतः शत्यः, शतिकः । 'सूर्यात् तु वाऽञ् वकव्यः' सूर्पण कृतं सौ सौपिकम् ।
अनाम्न्यद्विः प्लुप् । ६ । ४ । १४१ । ___ द्विगोराईदर्थे जातस्य प्रत्ययस्य लुब् भवति स च पित्त अनानि न तु द्विः । द्वाभ्यां कंसाभ्यां क्रीतं द्विकसम् । अना म्नीति किम्-पञ्चभिः लोहितः क्रीतं पाश्चलोहिंतिकम् । अद्वि