________________
(२००) निर्वृत्ते । ६ । ४ । १०५। तृतीयान्ताद् निर्वृत्तेऽर्थे इकण भवति । अहा निवृत्तमाह्निकम् । मासिकम् ।
तं भाविभूते ।६।४।१०६। द्वितीयान्तात् कालार्थाद् भाविनि भूते चार्थे इकण् भवति । मासं भावी मासिक उत्सवः, मासं भूतो मासिको व्याधिः ।
तस्मै भृताधीष्टे च । ६ । ४ । १०७ । चतुर्थ्यन्तात् कालवाचिनो भृतेऽधीष्टे चार्थे इकण भवति । मासाय भृतो मासिकः, मासायाधीष्टो मासिकोऽध्यापकः । वेतनेन क्रीतो भृत उच्यते, सत्कारपूर्व व्यापारितस्त्वधीष्टः कथ्यते ।
सोऽस्य ब्रह्मचर्यतद्वतोः । ६१४। ११६ ।
प्रथमान्तात् कालविशेषवाचिनोऽस्येति षष्ठयर्थे इ.ण भवति ब्रह्मचर्यै ब्रह्मवारिणि चार्थे । मासोऽभ्य ब्रह्मचर्यस्य तद् मासिक ब्रह्मचर्यम् , एवं वार्षिकम् , मासोऽस्य ब्रह्मचारिणो मासिको ब्रह्मचारी । वार्षिको ब्रह्मचारी।
प्रयोजनम् । ६ । ४ । ११७ । प्रथमान्तादस्येति षष्ठयर्थे इकण भवति । प्रथमान्तं प्रयोअनं चेत् । जिनमहः प्रयोजनमस्य तद् जैनमहिकं देवागमनम्, निनशासनोद्धारः प्रयोजनमस्याः सा जैनशासनोद्धारिकी इदानीतनी देवद्रव्यचर्चा विजयधर्मसूरीणाम् ।
समयात् प्राप्तः । ६।४। १२४ ।