________________
( १९५) अवृद्धगृहति गर्थे । ६ । ४ । ३४। । द्वितीयान्ताद् वृद्धिवर्नाद् गृह्णत्यर्थे इकण भवति । योऽसौ गृह्णाति स चेद् निन्द्यो भवेत् । द्विगुणं गृह्णाति द्वैगुणिकः, त्रैमुणिकः । अवृद्धेरिति किम्-वृद्धिं गृह्णातीति वाक्यमेव । । परदारादिभ्यो गच्छति । ६ । ४ । ३८ ।
परदारादिभ्यो द्वितीयान्तेभ्योः गच्छत्यर्थे इकण् भवति। परदारान् गच्छति पारदारिकः, गुरुतल्पं गच्छति गौरुतल्पिकः, भ्रातजायां गच्छति भ्रातृजायिकः। 'पश्चात्यनुपदात् ' अनुपदं धावति आनुपदिकः । .. ... मुस्नातादिभ्यः पृच्छति । ६।४ । ४२ ।
सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण भवति । सुस्नातं पृच्छति सौस्नातिकः, सुखरात्रिं पृच्छति सौखरात्रिकः ।
प्रभूतादिभ्यो ब्रुवति । ६।४।४३ । :: प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुक्त्यर्थे इकण भवति । प्रमृतं ब्रूते प्राभूतिकः, पर्याप्तं ब्रवीति पार्याप्तिकः । वैपुलिकः । ।
समूहार्थात् समवेते । ६।४।४६ । समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेतेऽर्थे इकण भवति । समूह समवैति सामूहिकः । समानं समवैति सामाजिकः । 'पर्षदो ण्यः' पर्षदि समवैति पार्षद्यः । . ........।