SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ( १९३ ) व्यञ्जनेभ्य उपसिक्ते । ६ । ४ । ८ । तृतीयान्ताद् व्यञ्जनवाचिन उपसिक्तेऽर्थे इण् भवति । व्यञ्जनं सूरादि । सूपेनोपसिक्तः सौपिकः, तिलेनोपसिक्कं तैलिकं शाकम् । तरति । ६ । ४ । ९। तृतीयान्तात् तरत्यर्थे इकण् भवति । उडुपेन तरति औडपिकः । तुम्बेन तरति, तौम्बिकः, एवं घाटिकः, दार्तिकः । ' नौद्विस्वरादिकः ' नावा तरति नाविकः । बाहुभ्यां तरति बाहुकः । चरति । ६ । ४ । ११ । टान्ताच्चरत्यर्थे इकण् भवति । हस्तिना चरति हास्तिकः । दध्ना चरति भक्षयति दाधिकः । ' पदिको निपात्यः पादाभ्यां चरति पदिकः । वेतनादेर्जीवति । ६ । ४ । १५ । वेतनादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकणं भवति । वेतनेन जीवति वैतनिकः पण्डितः, वादेन जीवति वादिकः, कलहेन जीवति कालहिकः । ' क्रयविक्रयादिको वाच्यः' क्रयविक्रयेण जीवति क्रयविक्रयिक आङ्ग्लदेशः, क्रयेण जीवति क्रयिका इदानींतनी भारतभूः, विक्रयेण जीवति विक्रयिकः जर्मनदेशः । ' आयुधादीयक्ष' आयुधेन जीवति आयुधीयः, आयुधिकः । निर्वृत्तेऽक्षद्यूतादेः । ६ । ४। २० । 13
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy