________________
( १९२) भजति । ६ ।३ । २०४। द्वितीयान्ताद् भनत्यर्थे यथाविहितं प्रत्ययो भवति । स्रुघ्नं मनति, जिनं भनति, बुद्धं भवति, विष्णुं भजति, शिवं भजति, कपिलं मनति वा स्रौनः, जैनः, बौद्धः, वैष्णवः, शैवः, कापिलो वा। इति शेषाधिकारः । प्राग्जितीयार्थोऽपि समाप्तः ।
___ इकण् । ६ । ४।१। ___ इतः 'तमर्हति' यावद् इकणधिकृतो वेदितव्यः । अधिकारार्थमिदम् ।
तेन जितजयद्दीव्यत्स्वनस्सु । ६ । ४।२।
तृतीयान्तादेप्वथेषु इकण भवति । अनितं, जयति, दीव्यति वाऽऽक्षिकम् , कुद्दालेन खनति कौदालिकः । ।
संस्कृते । ६ । ४।३।। तृतीयान्तात् संस्कृते इकण् भवति । दध्ना संस्कृतं दाधिकम् , विद्यया संस्कृतो वैधिकः । उपाध्यायेन संस्कृत औपाध्यायिको विशालविजयः । जयन्तविनयेन् संस्कृतो नायन्तविनयिकश्चमरेन्द्रविजयः ।
संसृष्टे । ६।४।५। तृतीयान्तात् संसृष्टेऽर्थे इकण भवति। मिश्रणमात्रं संसृष्टार्थः। दना संसृष्टं दाधिकम् । 'लवणशब्दात्तु अ: वाच्यः' लवणेन संसृष्टो छावणः सूाः ।' चूर्णमुद्गाभ्यामिनणौ ? चूर्णेन संसृष्टा: चूर्णिनः । मुद्रेन संसृष्टा मौद्गी।