SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ( १९२) भजति । ६ ।३ । २०४। द्वितीयान्ताद् भनत्यर्थे यथाविहितं प्रत्ययो भवति । स्रुघ्नं मनति, जिनं भनति, बुद्धं भवति, विष्णुं भजति, शिवं भजति, कपिलं मनति वा स्रौनः, जैनः, बौद्धः, वैष्णवः, शैवः, कापिलो वा। इति शेषाधिकारः । प्राग्जितीयार्थोऽपि समाप्तः । ___ इकण् । ६ । ४।१। ___ इतः 'तमर्हति' यावद् इकणधिकृतो वेदितव्यः । अधिकारार्थमिदम् । तेन जितजयद्दीव्यत्स्वनस्सु । ६ । ४।२। तृतीयान्तादेप्वथेषु इकण भवति । अनितं, जयति, दीव्यति वाऽऽक्षिकम् , कुद्दालेन खनति कौदालिकः । । संस्कृते । ६ । ४।३।। तृतीयान्तात् संस्कृते इकण् भवति । दध्ना संस्कृतं दाधिकम् , विद्यया संस्कृतो वैधिकः । उपाध्यायेन संस्कृत औपाध्यायिको विशालविजयः । जयन्तविनयेन् संस्कृतो नायन्तविनयिकश्चमरेन्द्रविजयः । संसृष्टे । ६।४।५। तृतीयान्तात् संसृष्टेऽर्थे इकण भवति। मिश्रणमात्रं संसृष्टार्थः। दना संसृष्टं दाधिकम् । 'लवणशब्दात्तु अ: वाच्यः' लवणेन संसृष्टो छावणः सूाः ।' चूर्णमुद्गाभ्यामिनणौ ? चूर्णेन संसृष्टा: चूर्णिनः । मुद्रेन संसृष्टा मौद्गी।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy