SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ( १८९ ) कालार्थात् सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययो भवति । शरदि उप्ताः शारदाः शालयः । हेमन्ते उप्ता हैमनाः, हैमन्ताः, हैमन्तिका यवा: 'ग्रीष्मवसन्ताभ्यां तृप्तेऽर्थे अकञ् वा वाच्यः' ग्रीको उसे ग्रैष्मकं, ग्रैष्मं वा । वसन्ते उप्तं वासन्तकं वासन्तं वा धान्यम् । व्याहरति मृगे । ६ । ३ । १२१ । सप्तम्यन्तात् कालार्थात् व्याहरति मृगेऽर्थे यथाभिहितं प्रत्ययो भवति । निशायां व्याहरति नैशो, नैशिको वा शृगालः । . एवं प्रादोषिकः, प्रादोषः । जविनि च । ६ । ३ । १२२ । जयः प्रसहनमम्यासः स विद्यते यस्यासौ जयी । सप्तम्यन्तात् कालवाचिनो जयिन्यर्थे भवाविहितं प्रत्ययो भवति । निशासहचरितमध्ययनमपि निशा, तस्यां नयी नैशो नैशिको वा । भने । ६ । ३ । १२३ । : सप्तम्यन्ताट् भवेऽर्थे यथाविहितं प्रत्ययो भवति । खन्ने भवः स्रौघ्नः नद्यां भवो नादेयः, हेमन्ते भवो हैमनो हैमन्तो हैमन्तिको वा । " दिमादिदेहांशाद् यः । ६ । ३ । १२४ । दिगादिभ्यो देहावयववाचिभ्यश्च सप्तम्यन्तेभ्यो भने यो भवति । दिशि भवो दिश्यः । मूर्ध्नि भवो मूर्धन्यः । ' वर्गान्तातु: ईयो वाच्यः कवर्गे भवः कवर्गीय: । 'जिह्वामूलाङ्गुलिभ्यां मध्य
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy