SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ( १८८) सप्तम्यन्ताद वर्षेषु यथायोगमणादय एयणादयश्च भवन्ति । उत्से कृतो लब्धः क्रीतः संभूतो वा भौत्सः । बहिः कृतः लब्धः क्रीतः संभूतो वा बाह्यः । नद्यां कृतो रब्धः क्रीतः संभूतो वा नादेयः । एवं राष्ट्रीयः, पारीणः, दाक्षिणात्यः, ग्रैष्मः, 'प्रावृषेण्यः, नैशः, नैशिकः । कुशले । ६।३ । ९५ । सप्तम्यन्तात् कुशलेऽथे यथाविहितमणेयणादयश्च भवन्ति । माथुरः, नादेयः । जाते । ६ । ३ । ९४ । सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादयश्च भवन्ति । माथुरः, औत्सः । 'प्रावृषस्तु जातेऽये इको वाच्यः प्रावृषि जातो प्रावृषिकः। कालाद् देये ऋणे । ६ । ३ । ११३ । सप्तम्यन्तात् कालार्थाद् देये ऋणे यथाविहितमणादयो भवन्ति । मासे देयं ऋणं मासिकम् , एवं वार्षिकम् । ___साधुपुष्यत्पच्यमाने । ६।३ । ११७। कालविशेषवाचिनः सप्तम्यन्तात् साधौ पुष्यति पच्यमाने वार्थे यथाविहितं प्रत्ययो भवति । हेमन्ते साधु हैमन्तिकम् । वसन्ते पुष्यति वासन्ती कुन्दलता । शरदि पच्यन्ते शारदाः शालय उते।६।३।११८।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy