________________
( १८६ )
अमोऽन्तावोsधसः । ६ । ३ । ७४ । एम्यः शेषेऽमो भवति । अन्तमः, अवमः, अधमः । पश्चादाद्यन्ताग्रादिमः । ६ । ३ । ७५ ।
पश्चाद् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमो भवति । पश्चाद्भवः पश्चिमः, आदौ भव आदिमः अन्ते भवोऽन्तिमः, अग्रे भवोऽग्रिमः ।
मध्याद् म: । ६ । ३ । ७६ । मध्यशब्दाच्छेषेऽये मो भवति । मध्यमः ।
अध्यात्मादिभ्य इकण् । ६ । ३ । ७८ ।
एभ्यः शेषेऽथें इकण भवति । आत्मनीत्यध्यात्मं तत्र भवमाध्यात्मिकम् एवमाधिदैविकम, आधिभौतिकम् और्ध्वदेहिकम्
इत्यादि ।
"
.1
वर्षाकालेभ्यः | ६ | ३ । ८० ।
वर्षाशब्दात् कालविशेषवाचिनश्च शेषेऽर्थे इकण् भवति । वर्षायां भवं वार्षिकम् ; मासे भवं मासिकम, संवत्सरे भवं सांवसरिकं प्रतिक्रमणम् । 'निशाप्रदोषात् आभ्यां तु वा; निशायां 'भवं नैशं नैशिकं वा, एवं प्रादोषं प्रादोषिकम् ।
श्वसस्तादिः । ६ । ३ । ८४ ।
अस्मात् कालार्थाच्छेषे इकणू वा स्यात् स च तादिः । श्वो भवः शौवस्तिकः ।