________________
( १८५) अतः शेषेऽथे इकणीयसौ भक्तः । भवतोऽयं भावका 'ऋवर्णोवर्ग' इत्यादिनेकण इकारस्य लुक । भक्त इदं भवदीयम् । 'परजनराजभ्यस्तु अकीयो वाच्यः परस्यायं परकीयः, जतस्येदं मनकीयम् , राज्ञोऽयं राजकीयः ।
दोरीयः । ६।३ । ३२ ॥ दुसञ्जकात् शेषेऽयें ईयो भवति । देवदत्तस्यायं देवदत्तीयः, तस्यायं तदीयः ।
राष्ट्रेभ्यः । ६।३। ४४ । राष्ट्रभ्यो दुसज्ञकेभ्यः शेषेऽकम् भवति । अभिसाराणामयमाभिप्तारकः ।
पृथिवीमध्याद् मध्यमश्चास्य । ६।३।६४। ...
अतो देशार्थात् शेषे ईयो भवति प्रकृतेमध्यमादेशश्च । मध्यमीयः । वा युष्मदष्मदोऽजीनौ युष्माकास्माकं चास्यैकत्वे तु
तवकममकम् । ६।३ । ६७। युष्मदस्मद्भयां शेषेऽर्थे वाऽजीननौ तत्सन्नियोगे च यथासख्यं युष्मदस्मदोयुष्माकास्माकावादेशौ,एकत्वे तु तवकममकावादेशौ भवाः। युवयोयुष्माकं वेदं यौष्माकं, यौष्माकीणं पक्षे युष्मदीयम् । तवेर्द तावकं, तावकीनं पक्षे त्वदीयम् । आवयोरस्माकं वेदमास्माकम्, भास्माकीनं पक्षे दुसज्ञत्वादीयः अस्मदीयम्, ममाय मापक मापकीनः, पक्षे मदीयः ।